User login

Log in with social media - OR - Fill in the form below

User login

Samas (समास) in Sanskrit Guide for Beginners | Learn Sanskrit

 

Samas in Sanskrit Guide

In this article you will learn Samas in Sanskrit in detail with examples, which specifically can be used as reference for Class 10 and higher classes and also for those who wish to get to know this topic.
  1. Dwandwa Compound
  2. Avayaybhav Compound
  3. Tatpurush Compound
     

Dwandwa Compund

Itaretar Dwandwa:

  1. Both the constituents i.e. पूर्वपद and उत्तरपद are equally important (this compound is उभयपदप्रधान
  2. Both the constituents are on the same level or are connected with the same action
  3. This type of compound is called as स्वपदविग्रहसमास i.e. same constituents of the compound are used in its dissolution
  4. But there is an addition of ‘च’ after each constituent. This addition of ‘च’ is indeed quite important and is a characteristic of द्वन्द्व समास
  5. During dissolution, the constituents are always put in Nominative case
 

 
इतरेतर द्वन्द्व
a. Sense of every constituent is different i.e. इतर – इतर – इतरेतर
b. Gender of the compound depends upon the last constituent of the compound (उत्तरपद)
c. If the number of constituents is two and if they are in singular, then the compound is in dualसीतारामौ = सीता च रामः च |
d. If the number of constituents is two and if they are in dual/plural then compound is in pluralवृक्षलताः = वृक्षाः च लताः च |
e. If the number of constituents is more than two then the compound will be in pluralपत्रपुष्पफलानि = पत्रं च पुष्पं च फलं च | OR पत्राणि च पुष्पाणि च फलानि च |
 
Examples-
  1. रामकृष्णौ = रामः च कृष्णः च |
  2. सुखदुःखे = सुखं च दुःखं च |
  3. वृक्षलते = वृक्षः च लता च |
  4. धर्मार्थकाममोक्षाः = धर्मः च अर्थः च कामः च मोक्षः च |
  5. रामलक्ष्मणभरतशत्रुघ्नाः = रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च |
 

Samahaar Dwandwa:

 

समाहार द्वन्द्व
  1. समाहार द्वन्द्व समास - समाहार = सम् + आ + हृ = to bring together
  2. So, the word समाहार means group
  3. The constituents in this compound are not treated as separate units, but are considered as a ‘whole single unit’
  4. Always neuter in gender and singular in number
  5. Dissolved like इतरेतर समास
  6. With the addition of एतयोः / एतेषां समाहारः |
  7. This particular compound is prescribed for expressing –
  • Parts of body
  • Parts of army
  • Instruments and their players
  • Born enemies
  • Small insects
 
Exercises-
  1. मुखनासिकम् = मुखं च नासिका च एतयोः समाहारः |
  2. गजतुरगम् = गजः च तुरगः च एतयोः समाहारः |
  3. अहिनकुलम् = अहिः च नकुलः च एतयोः समाहारः |
  4. हस्तपादम् = हस्तौ च पादौ च एतेषां समाहारः |
  5. भेरीपटहम् = भेरीः च पटः च एतयोः समाहारः |
 
Mixed examples of इतरेतर द्वन्द्व and समाहार द्वन्द्व
  1. गङ्गायमुने = गङ्गा च यमुना च |
  2. लोमनाखम् = लोमानि च नखानि च एतेषां समाहारः |
  3. पशुपक्षिणः = पशवः च पक्षिणः च |
  4. सर्पगरुडम् = सर्पः च गरुडः च एतयोः समाहारः |
 

Get Free Sanskrit Learning Videos on Email!

 
 

अव्ययीभाव समास

  1. The first constituent – पूर्वपद is always an indeclinable (अव्यय)
  2. So, this entire compound becomes an indeclinable
  3. Used as an ’adverb’ in sentences
  4. Always neuter in gender and singular in number 
  5. अस्वपदविग्रह समास – words other than in compound are used
     


 
Indeclinables used in अव्ययीभाव समास

1. यथा – According to/as per – अनुसृत्य/अनतिक्रम्य
यथाशक्तिः = शक्तिम् अनुसृत्य/अनतिक्रम्य |
यथा समयम् = समयम् अनुसृत्य/अनतिक्रम्य |
तथेच्छम् = इच्छाम् अनुसृत्य/अनतिक्रम्य |
 
2. उप – near – समीपम्
उपक्रुष्णम् = कृष्णस्य समीपम् |
उपनगरम् = नगरस्य समीपम् |
उपशालम् = शालायाः समीपम् |
 
3. प्रति – every – उत्तरपद should be repeated in locative case
प्रतिदिनम् = दिने दिने |
प्रतिमासम् = मासे मासे |
प्रतिच्छात्रम् = छात्रे छात्रे |
 
4. अनु – following – अनुसृत्य   योग्यता (Suitability) योग्यम्
अनुक्रमम् = क्रमम् अनुसृत्य |
अनुपदम् = पदम् अनुसृत्य |
अनुरूपम् = रूपस्य योग्यम् |
 
5. सह – with – सहितम् (सह will not be used in compound)
सचित्रम् = चित्रेण सहितम् |
साधनम् = धनेन सहितम् |
सवेगम् = आवेगेन सहितम् |
 
6. निर् – absence – अभावः
निर्जलम् = जलस्य अभावः |
निर्मक्षिकम् = मक्षिकायाः अभावः |
 
7. यावत् – up to/till – यावत् and तावत्
यावच्छकयम् = यावत् शक्यं तावत् |
यावन्मम = यावत् मम तावत् |
 
8. आ – from – प्रभृतिup to – पर्यन्त
आहिमालयम् = हिमालयात् प्रभृति |
                 = आ हिमालयात् |
आसमुद्रम् = समुद्रं पर्यन्तम् |
                 = आ समुद्रात् |
 
How to remember all these अव्ययीभाव compounds?
  • Remember all the indeclinables used in अव्ययीभाव compounds
  • Understand their meanings
  • Try to remember all the words that replace these indeclinables in the dissolution 
  • Keep a standard example of one indeclinable each in the mind, so that other compounds of the same type can be dissolved
 

Tatpurush Compound

  1. This compound is उत्तरपदप्रधान
  2. Second constituent is important – meaning of second constituent is predominant one
  3. Moreover, the second constituent is connected with the verb/action of the sentence
  4. Gender and number of the तत्पुरुष compound is decided by the gender and number of the second constituent
राजपुरुषः = राज्ञः पुरुषः = servant of the king
राजपुरुषः अस्ति | the entire word राजपुरुषः is connected to the verb अस्ति

विभक्ति तत्पुरुष

1. द्वितिया (Accusative)2. तृतीया (Instrumental)
3. चतुर्थी (Dative)4. पञ्चमी (Ablative)
5. षष्ठी (Genitive)6. सप्तमी (Locative)
  • Dissolution- Put the first constituent of the compound in the particular case
  • There is no सम्बोधन तत्पुरुष समास
  • प्रथमा तत्पुरुष is popularly known as कर्मधारय
     

द्वितिया तत्पुरुष समास

If the second constituent (उत्तरपद) is one of these words then it is called as द्वितिया तत्पुरुष समास
श्रितResorted to
अतीतBeyond
पतितFallen
गतGone
प्राप्तReached
आपन्नPossessed of
 
 
In dissolution, the पूर्वपद is always in accusative
 
कृष्णाश्रितः = कृष्णं श्रितः |सुखापन्नः = सुखम् आपन्नः |
कल्पनातीतः = कल्पनाम् अतीतः |यानप्राप्तः = यानं प्राप्तः |
गृहगतः = गृहं गतः |जलपतिता – जलं पतिता |
 

Tatpurush compound - Chaturthi Tatpurush

1. उत्तरपद is the material and पूर्वपद is the product. there is realtion between the उत्तरपद and पूर्वपद
घटमृत्तिका, मूर्तिपाषाणः
 
2. Whenever there is material – product relation in a compound, it is चतुर्थी तत्पुरुष compound
घटमृत्तिका = घटाय मृत्तिका |
मूर्तिपाषाणः = मूर्तये पाषाणः |
कुण्डलहिरण्यम् = कुण्डलाय हिरण्यम् |
 
3. When the word ‘अर्थ’ is seen in उत्तरपद. The gender and number of ‘अर्थ’ is determined by the gender and number of the noun that it qualifies

 
सुखार्थः = सुखाय अयम् | OR सुखाय इति |
सुखार्था = सुखाय इयम् |
सुखार्थम् = सुखाय इदम् |
 
4. Whenever words like बलि, हित, सुख, रक्षित, etc. come as second constituents; then in dissolution the पूर्वपद is in Dative
भूतबलिः = भूताय / भूतेभ्यः बलिः |
जनहितम् = जनेभ्यः हितम् |
धेनुरक्षितम् = धेनवे रक्षितम् |
 

Tatpurush compound - Tritiya Tatpurush
 

तृतीया तत्पुरुष समास

1. If the पूर्वपद has the sense of agent (कर्ता) or of instrument (करण)
AND
उत्तरपद is verbal derivative (धातुसाधित) i.e. past passive participle (PPP), past active participle (PAP) etc.
Then that compound is तृतीया तत्पुरुष समास

2. The पूर्वपद is always in Instrumental case, int the dissolution
दैवरक्षितः = दैवेन रक्षितः |
शर्करामिश्रितः = शर्करया मिश्रितः |
खड्गहतः = खड्गेन हतः |
 
3. If the following words are seen in the उत्तरपद –
पूर्वBefore
सदृशSimilar to
समSimilar to
तुल्यCompared to
हीनOf less importance
युक्तPossessed of
युतPossessed of
 
The dissolution of this compound will always have the पूर्वपद in the instrumental case and it will be called as तृतीया तत्पुरुष समास
 
Examples –
मासपूर्वः = मासेन पूर्वः |विद्यायुक्तः = विद्यया युक्तः |
बुद्धिहीनः = बुद्ध्या हीनः |गुरुसमः = गुरुणा समः |
पितृतुल्यः = पित्रा तुल्यः | 

Download this page as PDF

Learn Sanskrit - Samas

Recommended for You

Reviews

chakkarapani's picture

Samas in Sanskrit Guide